B 31-2 Pañcarakṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/2
Title: Pañcarakṣā
Dimensions: 34.5 x 4.5 cm x 59 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1641
Remarks:


Reel No. B 31-2 Inventory No. 51666

Title Pañcarakṣā

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 34.5 x 4.5 cm

Binding Hole Two, one in centre left and another is in the centre right of the folio

Folios 94

Lines per Folio 4-6

Foliation figures in middle right-hand margin and letters in the middle left-hand margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4/1641

Manuscript Features

Two exposures of fols. 90v–91r,

Folios available 55r–55v, 77r– 134.

Excerpts

Beginning

samitīyasthānaṃ || na pretaḥ pretasamitīyasthānaṃ | na pisācaḥ pisācasmitīyasthānaṃ | na bhūto bhūtasamitīyasthānaṃ na kumbhāṇḍaḥ kumbhāṇḍasamitīyasthānaṃ | na pūtanaḥ pūtanasamitīyasthānaṃ | na kaṭā kaṭapūtanasamitīyasthānaṃ | na skandasamitīyasthānaṃ | na unmāda unmādasamitīyasthānaṃ | na cchāya na cchāyasamitīyasthānaṃ | nāpasmāroʼpasmārasamitīyasthānaṃ | nāstārakas tārakasamitītasthānaṃ | lapsyaṃta | yaś cainaṃ mahāvidyāṃ kaścid atikramiṣyati | (fol. 55r1–3)

End

śucivākyaḥ śuci⟨ḥ⟩karaḥ sarvaḥ svasti kariṣyati |

yasmin jāte mahāvīre samṛddhāḥ sarvasaṃpadaḥ

siddhāṣṭaḥ siddha⟨ḥ⟩saṃbhāraḥ sarvaḥ svasti kariṣyati ||

yasmin jāte vasumatī sarva neyaṃ prakampitāṃ(!) |

sarvasattvāḥ pramiditāḥ sarvaḥ svasti⟨ḥ⟩ kariṣyati ||

yadvikārapracalitā yasya bām(dhau) vasuṃdharā |

mārañ ca unmatā āsā sarvaḥ svasti kariṣyati ||

ya sa āsīt munes tasya (fol. 139v3–5)

«Sub-Colophon:»

āryamahāmāyūrīvidyārājñī avinaṣṭāyakṣamukhāt pratilabdhā samāptā || 〇 || (exp. 23b, fol. 94r5)

āryamahāśīlavatī nāma mahāvidyārājñī samāptā || ❁ || (exp. 28b, fol. 99r1)

mahāvidyārājñā āryāmahāpratisarāyāḥ prathamaḥ kalpaḥ samāptaḥ ||〇|| athāto(!) vidyādharasya rakṣāvidhānakalpaḥ samāptaḥ(!) || athāto vidyādharasya rakṣāvidhānakalpaṃ vyākhyāsyāmi (exp. 53b, 135r1–2)

Microfilm Details

Reel No. B 31/02

Date of Filming 19-10-1970

Exposures 63

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\RA

Date 16-01-2009

Bibliography